B 464-1 Kāvyakāmadhenudhātuvṛtti

Manuscript culture infobox

Filmed in: B 464/1
Title: Dhātupāṭha
Dimensions: 26.5 x 9 cm x 64 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/4279
Remarks:


Reel No. B 464/1

Inventory No. 19259

Title Kāvyakāmadhenudhātuvṛtti

Remarks

Author Vopadeva

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.5 x 9.0 cm

Binding Hole(s)

Folios 64

Lines per Page 9–11

Foliation figures in the lower right-hand margin of the verso (It seems to be added later)

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/4279

Manuscript Features

On exp. 2 is written:

|| atha dhātupāṭhaprāraṃbhaḥ ||

The title of the text is mentioned as Dhātupāṭha in PTL.

Excerpts

Beginning

|| namo ʼnekāṃtāya || ||

yena viyadviakraṇair ākhyātair dhātulohitaiḥ |

prakāśai[[ḥ]] saṃprakāśyaṃte kriyās taṃ naumi gopatim || 1

kavikalpadrumaṃ dhātupāṭhaṃ vivarituṃ nijaṃ |

dhātuvṛttiḥ kāvyakāmadhenur nnāma vidhīyate || 2

tatra prayogadhātūnām itkramād it†phalarthakāḥ† |

śaptipostv aniṭāṃ tulayaprayogāṇāṃ sabhedakāḥ || 3

tatrādau graṃthakṛd uciteṣṭadevatām ādityam upāste || ||

śabdākarakaragrāmam arthamaṃḍālamaṃḍalaṃ |

jñānātmānam anādyaṃtam ādityaṃ tam upāsmahe || 1 (fol. 1v1–5)


End

saṃpādayaṃtīm kādau kārttasvaralasanni(dhiṃ) |

śrayadhvaṃ vibudhāḥ kāvyam ekāṃ dhenum ataṃdritāḥ |

vyutpādayaṃ tu śabdajñāḥ svaiḥ svaiḥ sūtrair udāhṛtīḥ |

sarvavyākaraṇārhāyāṃ nā(sthāṃ) tāny alikhaṃ hy aham || || (fol. 64v4–6)


Colophon

iti śrīpaṃḍitavopadevaviracitā kāvyakāmadhenudhātuvṛttiḥ samāptā || || ❁ || || (fol. 64v4–7)


Microfilm Details

Reel No. B 464/1

Date of Filming 07-05-1973

Exposures 67

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 23-09-2010

Bibliography