B 464-1 Kāvyakāmadhenudhātuvṛtti
Manuscript culture infobox
Filmed in: B 464/1
Title: Dhātupāṭha
Dimensions: 26.5 x 9 cm x 64 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/4279
Remarks:
Reel No. B 464/1
Inventory No. 19259
Title Kāvyakāmadhenudhātuvṛtti
Remarks
Author Vopadeva
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.5 x 9.0 cm
Binding Hole(s)
Folios 64
Lines per Page 9–11
Foliation figures in the lower right-hand margin of the verso (It seems to be added later)
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/4279
Manuscript Features
On exp. 2 is written:
|| atha dhātupāṭhaprāraṃbhaḥ ||
The title of the text is mentioned as Dhātupāṭha in PTL.
Excerpts
Beginning
|| namo ʼnekāṃtāya || ||
yena viyadviakraṇair ākhyātair dhātulohitaiḥ |
prakāśai[[ḥ]] saṃprakāśyaṃte kriyās taṃ naumi gopatim || 1
kavikalpadrumaṃ dhātupāṭhaṃ vivarituṃ nijaṃ |
dhātuvṛttiḥ kāvyakāmadhenur nnāma vidhīyate || 2
tatra prayogadhātūnām itkramād it†phalarthakāḥ† |
śaptipostv aniṭāṃ tulayaprayogāṇāṃ sabhedakāḥ || 3
tatrādau graṃthakṛd uciteṣṭadevatām ādityam upāste || ||
śabdākarakaragrāmam arthamaṃḍālamaṃḍalaṃ |
jñānātmānam anādyaṃtam ādityaṃ tam upāsmahe || 1 (fol. 1v1–5)
End
saṃpādayaṃtīm kādau kārttasvaralasanni(dhiṃ) |
śrayadhvaṃ vibudhāḥ kāvyam ekāṃ dhenum ataṃdritāḥ |
vyutpādayaṃ tu śabdajñāḥ svaiḥ svaiḥ sūtrair udāhṛtīḥ |
sarvavyākaraṇārhāyāṃ nā(sthāṃ) tāny alikhaṃ hy aham || || (fol. 64v4–6)
Colophon
iti śrīpaṃḍitavopadevaviracitā kāvyakāmadhenudhātuvṛttiḥ samāptā || || ❁ || || (fol. 64v4–7)
Microfilm Details
Reel No. B 464/1
Date of Filming 07-05-1973
Exposures 67
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RK
Date 23-09-2010
Bibliography